B 99-4 Lalitavistara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 99/4
Title: Lalitavistara
Dimensions: 37.5 x 9 cm x 242 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/785
Remarks:


Reel No. B 99-4 Inventory No. 27206

Title Lalitavistara

Subject Bauddha Sūtra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 37.5 x 9.0 cm

Folios 242

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso, letters appear in frirst two folios.

Scribe śrīśrīvajrācāryaguṇasāgraju (Guṇasāgara?) and śrīvajrācārya kuladattadeva

Date of Copying NS 679

Place of Deposit NAK

Accession No. 4/785

Manuscript Features

Two exposures of fols. 14v–15r, a small shadow appears on fol. 14r during the filming diffect.

Excerpts

«Begining:»

❖ oṃ namo daśadiganantāparyanta lokadhātupratiṣṭhitasarvvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo tītānāgatapratyutpannebhyaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān śrāva[s]tyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhir bhikṣusahasraiḥ | tadyathā āyuṣmatā ca jñānakauṇḍinyena | āyuṣmatā cāṣvājitā | āyuṣmatā ca vāṣpeṇa | āyuṣmatā ca mahānāmna | āyuṣmatā ca bhadrikena | āyuṣmatā ca yaśodevena | āyuṣmatā ca vimalena | āyuṣmatā ca subāhunā | āyuṣmatā ca pūrṇena | āyuṣmatā ca gavāṃ patinā | (fol. 1v1–4)

End

gṛhe sthitas tasya tathāgatasya

dātiṣṭhad idaṃ yatra hi sūtraratnaṃ

pratibhāsa prāpnoti śubhām anantām

ekaṃ hi padaṃ rākṣati kalpakoghāḥ ||

na vyañjanān tatra spatināpi cārthā

dadāti yaḥ sūtram idaṃ parebhyaḥ |

anuttaro sau naranāyakānāṃ

satvo na kaścid sadṛśo sya vidyate ||

bhavet samudreṇa samaś ca so kṣayaḥ

śrutvābhiyo dharmam imaṃ pra(tanyate) iti || ❁ ||

idam avocad bhagavān āttamanā te maheśvara devaputrapūrvaṅgamāḥ śuddhāvāsakāyikā devaputrāḥ | maitreyapūrvaṅgamāś ca sarvabodhisatvā mahāsatvā mahākāsyapapūrvaṅgamāś ca sarve mahāśrāvakāḥ sadevamānuṣāsuragandharva(!)ś ca loko bhagavato bhāṣitam abhyanandanniti || ❁ || (fol. 241v1–4)

Colophon

iti nigamamam aparivarto nāma saptā(!)viṃśatitamaḥ || ❁ || śrīsarvabodhisatvacaryāprasthāno lalitavistaro nāma mahāyānasūtraṃ ratnarājam iti samāptaḥ || ❁ ||

ye dharmā hetuprabhā(!)vā

hetu[s] teṣāṃ tathāgataḥ | hyavadad

[teṣāṃ ca yo] nirodhaḥ

evaṃ vādī mahāśramaṇaḥ || ❁ || śubham astu sarvvadādāt (!) || || śreyostu || nepārābde ratnamunidhātu jeṣṭavadi 7 śukravāla thva kuhnu śrī śrīlalitavistara saṃpūrṇa || likhita śrīmānadevasaṃskārita cakramahārāvasthita <ref name="ftn1">possibly for vihārāvasthita</ref> śrīśrīvajrācāryya guṇasāgraju śrīvajrācārya kuladatta deva ju nihma sana coya dhuṃkā juro || || dānapati ⟪...⟫ sākyavaṃśaśrīdharmarājajuna dayakā juro || ||

yādiṣṭa puṣṭakaṃ ditvā tā diṣṭā likhitaṃ mayā ||

yadi śuddham aśodhaṃ vā mama doṣaṃ na diyate || śubhaṃ bhūyāt || ❁ || śrīdhanasiṃju dhanapati siṃju manohari (rahnā)vatī dhananā nadhimayaju dhanamā++bhāju dhana thvati svana manaharṣamānajuyā va dayakā juro || ❁ || (fol. 241v4–242r4)

Microfilm Details

Reel No. B 99/4

Date of Filming not indicated

Exposures 248

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 08-05-2009

Bibliography


<references/>