B 99-4 Lalitavistara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 99/4
Title: Lalitavistara
Dimensions: 37.5 x 9 cm x 242 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/785
Remarks:
Reel No. B 99-4 Inventory No. 27206
Title Lalitavistara
Subject Bauddha Sūtra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 37.5 x 9.0 cm
Folios 242
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso, letters appear in frirst two folios.
Scribe śrīśrīvajrācāryaguṇasāgraju (Guṇasāgara?) and śrīvajrācārya kuladattadeva
Date of Copying NS 679
Place of Deposit NAK
Accession No. 4/785
Manuscript Features
Two exposures of fols. 14v–15r, a small shadow appears on fol. 14r during the filming diffect.
Excerpts
«Begining:»
❖ oṃ namo daśadiganantāparyanta lokadhātupratiṣṭhitasarvvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo tītānāgatapratyutpannebhyaḥ ||
evaṃ mayā śrutam ekasmin samaye bhagavān śrāva[s]tyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhir bhikṣusahasraiḥ | tadyathā āyuṣmatā ca jñānakauṇḍinyena | āyuṣmatā cāṣvājitā | āyuṣmatā ca vāṣpeṇa | āyuṣmatā ca mahānāmna | āyuṣmatā ca bhadrikena | āyuṣmatā ca yaśodevena | āyuṣmatā ca vimalena | āyuṣmatā ca subāhunā | āyuṣmatā ca pūrṇena | āyuṣmatā ca gavāṃ patinā | (fol. 1v1–4)
End
gṛhe sthitas tasya tathāgatasya
dātiṣṭhad idaṃ yatra hi sūtraratnaṃ
pratibhāsa prāpnoti śubhām anantām
ekaṃ hi padaṃ rākṣati kalpakoghāḥ ||
na vyañjanān tatra spatināpi cārthā
dadāti yaḥ sūtram idaṃ parebhyaḥ |
anuttaro sau naranāyakānāṃ
satvo na kaścid sadṛśo sya vidyate ||
bhavet samudreṇa samaś ca so kṣayaḥ
śrutvābhiyo dharmam imaṃ pra(tanyate) iti || ❁ ||
idam avocad bhagavān āttamanā te maheśvara devaputrapūrvaṅgamāḥ śuddhāvāsakāyikā devaputrāḥ | maitreyapūrvaṅgamāś ca sarvabodhisatvā mahāsatvā mahākāsyapapūrvaṅgamāś ca sarve mahāśrāvakāḥ sadevamānuṣāsuragandharva(!)ś ca loko bhagavato bhāṣitam abhyanandanniti || ❁ || (fol. 241v1–4)
Colophon
iti nigamamam aparivarto nāma saptā(!)viṃśatitamaḥ || ❁ || śrīsarvabodhisatvacaryāprasthāno lalitavistaro nāma mahāyānasūtraṃ ratnarājam iti samāptaḥ || ❁ ||
ye dharmā hetuprabhā(!)vā
hetu[s] teṣāṃ tathāgataḥ | hyavadad
[teṣāṃ ca yo] nirodhaḥ
evaṃ vādī mahāśramaṇaḥ || ❁ || śubham astu sarvvadādāt (!) || || śreyostu || nepārābde ratnamunidhātu jeṣṭavadi 7 śukravāla thva kuhnu śrī śrīlalitavistara saṃpūrṇa || likhita śrīmānadevasaṃskārita cakramahārāvasthita <ref name="ftn1">possibly for vihārāvasthita</ref> śrīśrīvajrācāryya guṇasāgraju śrīvajrācārya kuladatta deva ju nihma sana coya dhuṃkā juro || || dānapati ⟪...⟫ sākyavaṃśaśrīdharmarājajuna dayakā juro || ||
yādiṣṭa puṣṭakaṃ ditvā tā diṣṭā likhitaṃ mayā ||
yadi śuddham aśodhaṃ vā mama doṣaṃ na diyate || śubhaṃ bhūyāt || ❁ || śrīdhanasiṃju dhanapati siṃju manohari (rahnā)vatī dhananā nadhimayaju dhanamā++bhāju dhana thvati svana manaharṣamānajuyā va dayakā juro || ❁ || (fol. 241v4–242r4)
Microfilm Details
Reel No. B 99/4
Date of Filming not indicated
Exposures 248
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 08-05-2009
Bibliography
<references/>